Friday 8 June 2012

पर्यायवाची शब्द


जिन शब्दों के अर्थ में समानता होती है ,उन्हें समानार्थक या पर्यायवाची शब्द कहते है। 

हिन्दी भाषा में एक शब्द के समानअर्थ वाले कई शब्द हमें मिल जाते हैजैसे -
पहाड़ - पर्वत , अचलभूधर 
ये शब्द पर्यायवाची कहलाते है। इन शब्दों के अर्थ में समानता होती है,लेकिन प्रत्येक शब्द की अपनी विशेषता होती है।पर्यायवाची शब्दों का प्रयोग करते हुए विशेष सावधानी बरतनी चाहिए  कुछ पर्यायवाची शब्द यहाँ दिए जा रहे है -

आगअग्नि,अनल,पावक ,दहन,ज्वलन,धूमकेतु,कृशानु 
अमृत-सुधा,अमिय,पियूष,सोम,मधु,अमी।
असुर-दैत्य,दानव,राक्षस,निशाचर,रजनीचर,दनुज।
आम-रसाल,आम्र,सौरभ,मादक,अमृतफल,सहुकार 
अंहकार - गर्व,अभिमान,दर्प,मद,घमंड।
आँख - लोचननयननेत्रचक्षुदृगविलोचनदृष्टि।
आकाश - नभ,गगन,अम्बर,व्योमअनन्त ,आसमान।
आनंद - हर्ष,सुख,आमोद,मोद,प्रमोद,उल्लास।
आश्रम - कुटी ,विहार,मठ,संघ,अखाडा।
आंसू - नेत्रजल,नयनजल,चक्षुजल,अश्रु 

No comments:

Post a Comment